A 242-32 Pātraśodhanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 242/32
Title: Pātraśodhanavidhi
Dimensions: 28.5 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/770
Remarks:


Reel No. A 242-32

Inventory No.: 52757

Title Pātrasādhanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 28.5 x 11.5 cm

Folios 2

Lines per Folio 7, 10

Place of Deposit NAK

Accession No. 1/770

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ tato prātrasādhanavidhiḥ ||

adyādi, vākya || sūryyārghaḥ || ||

guruṇarsmaskāla || nyāsa || prañcapranavana || (2) jalapātra, arghapūjā || bhutaśūdhi, ātmapūjā || śrīsamtrā āvāhana || snāna yācake || adyādi, vā(3)kya || snānāṃpitamanisūpratiṣṭhā śivājñayā, jasmātvaṃ jagatānātha, tvayā mantra snāpayāmyahaṃ || dudu || pa(4)yasāpaya puṇyena, pṛthivyāṃ putasarvvatā kāmadhenu śravaṃ nitya, snāpayāmi śivājñayā || dharisnāna || (exp. 1t1-4)

End

thvate kālanasaṃ kāla || ||

pujana || āsana || ādhāraśaktayetyādi || (8)

triyāñjali || hakāla, sakālana || ṣaḍaṃgena pujayet ||

svabhīṃṅa || dhūpa, dīpa, japa, strotra ||

akhaṇḍa(9)maṇḍalākālaṃtyādi ||

śrīmahābhairavāya, śrīdevyai vāca || ||

śrīsaṃvastāmaṃṇḍalāṃte || ||

sarvānandamayī(exp. 3t1)nityā, kādyapūrṇṇālisaṃsthitā ||

yoginī paramānanda, siddhirupi namostute || ||

atra gandhādi || (2) astrena visarjjayat || ||

iti śādhanavidhi || || (exps. 2b7-3:2)

Colophon

(fol. )

Microfilm Details

Reel No. A 242/32

Date of Filming not indicated

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 16-02-2005

Bibliography